Sunday, January 1, 2017

*****(श्रीमन् ) नारायणः*****

।।श्रीराम जय राम जय जय राम।।
*****(श्रीमन् ) नारायणः***** 
-----------------------------------

'नाराः अयनं यस्य सः नारायणः' इति बहुव्रीहिसमासः । अनेन रक्षणम् निर्हेतुकमिति ज्ञायते ।
"आपो नारा इति प्रोक्ता आपो वै नरसूनवः, ता यदस्यायनं पूर्व तेन नारायणः स्मृतः"।
"जल को 'नार' कहते हैं, क्योंकि वह नर से उत्पन्न हुआ है । जिसका वह नार प्रथम घर हुआ, उसका नाम नारायण हुआ ।"
–मनुस्मृति
सारूप्यमुक्तिवचनो नारेति च विदुर्बुधाः ।
यो देवोऽप्यायनं तस्य स च नारायणः स्मृतः।।
नाराश्च कृतपापाश्चाप्ययनं गमनं स्मृतम्।
यतो हि गमनं तेषां सोऽयं नारायणः स्मृतः।।
सकृन्नारायणेत्युक्त्वा पुमान् कल्पशतत्रयम् । गंगादिसर्वतीर्थेषु स्नातो भवति निश्चितम्।।
नारं च मोक्षणं पुण्यमयनं ज्ञानमीप्सितम् ।
तयोर्ज्ञानं भवेद् यस्मात् सोऽयं नारायणः प्रभुः।।
कुछ विद्वानों का कथन है कि ‘नार’ शब्द का अर्थ सारूप्य-मुक्ति है; उसका जो देवता ‘अयन’ है, उसे ‘नारायण’ कहते हैं। किए हुए पाप को ‘नार’ और गमन को ‘अयन’ कहते हैं। उन पापों का जिससे गमन होता है, वही ये ‘नारायण’ कहे जाते हैं। एक बार भी ‘नारायण’ शब्द के उच्चारण से मनुष्य तीन सौ कल्पों तक गंगा आदि समस्त तीर्थों में स्नान के फल का भागी होता है। ‘नार’ को पुण्य मोक्ष और ‘अयन’ को अभीष्ट ज्ञान कहते हैं। उन दोनों का ज्ञान जिससे हो, वे ही ये प्रभु ‘नारायण’ हैं।
– ब्रह्मवैवर्त पुराण111/22-25
नारायणः परं ज्योतिरात्मा
नारायणः परः ।
नारायणः परं ब्रह्म नारायण
नमोऽस्तु ते ।।
नारायणः परो देवो धाता
नारायणः परः ।
नारायणः परो धाता नारायण
नमोऽस्तु ते ।।
नारायणः परं धाम ध्यानं
नारायणः परः ।
नारायण परो धर्मो नारायण
नमोऽस्तु ते ।।
नारायणः परो देवो विद्या
नारायणः परः ।
विश्वं नारायणः साक्षान्नारायण नमोऽस्तु ते ।।
नारायणाद् विधिर्जातो जातो
नारायणाद् भवः ।
जातो नारायणादिन्द्रो नारायण
नमोऽस्तु ते ।।
रविर्नारायणस्तेजः चन्द्रो
नारायणो महः ।
वह्निर्नारायणः साक्षात्
नारायण नमोऽस्तु ते ।।
नारायण उपास्यः स्याद्
गुरुर्नारायणः परः ।
नारायणः परो बोधो नारायण
नमोऽस्तु ते ।
नारायणः फलं मुख्यं
सिद्धिर्नारायणः सुखम् ।
हरिर्नारायणः शुद्धिर्नारायण
नमोऽस्तु ते ।।
–रमेशप्रसाद शुक्ल
–जय श्रीमन्नारायण।

No comments:

Post a Comment